<p></p><p>स्वच्छतां स्थापयितुं, कुशलं कार्यं सुनिश्चित्य, तस्य सेवाजीवनस्य विस्तारं कर्तुं च कन्वेयर-मेखलायाः सफाई अत्यावश्यकी अस्ति । शोधनविधिः प्रवाहितसामग्रीप्रकारस्य, उद्योगस्य, कन्वेयरमेखलाप्रकारस्य च उपरि निर्भरं भवति ।</p><p>शुष्कमल्लाई-धूलि-योः कृते, सरल-ब्रूशस्य अथवा वैक्यूम-शुद्धिकरणस्य उपयोगेन सतलतः कणान् दूरीकर्तुं शक्यते । भोजन-ग्रेड अथवा सेनेटरी मेखलानां कृते जलेन सह नियमितरूपेण सफाई आवश्यकी भवति । उच्च-दाब-जल-जेट्-वाष्प-शुद्धिकर्-इत्यादीनां उपयोगः सामान्यतया खाद्य-औषध-पेय-उद्योगेषु उपयुज्यते । एतानि पद्धतयः मेखलापृष्ठस्य क्षतिं विना अवशेषं जीवाणुं च प्रभावीरूपेण दूरीकरोति ।</p><p>औद्योगिक परिवेशेषु, यांत्रिकमेखलाशुद्धिकर्तारः यथा स्क्रैपर अथवा रोटरी ब्रुश इत्यादीनि संस्थापितानि भवेयुः येन संचालनकाले मलिनमवशेषं दूरीकर्तुं शक्यते केषुचित् सन्दर्भेषु, मेखला-धोय-प्रणाल्याः स्वचालित-सुलभ-सफाई-सुनिश्चित-प्रणालीयां मेखल-प्रक्षालन-प्रणालीः एकीकृताः भवन्ति ।</p><p>कस्यापि सफाई-प्रक्रियायाः पूर्वं, कन्वेयरः निष्क्रियः करणीयः, श्रमिक-सुरक्षां सुनिश्चित्य ताडनीयं च करणीयम् । मेखलानां दृग्गतरूपेण निरीक्षणं करणीयम्, धारणं, वा क्षतिः वा । सफाई आवृत्ति परिचालन आवश्यकताओं के साथ मिलाना चाहिए,, दैनिक से से साप्ताहिक रखरखाव समय की समय तक।</p><p>हठिनां दागस्य वा ग्रीसस्य वा कृते विशेषाणि डिग्रेजर् वा विलायकानि वा उपयुज्यन्ते, परन्तु मेखलासामग्रीम् अवनयितुं शक्नुवन्ति रसायनानि परिहरितुं परिचर्या ग्रहीतव्या</p><p>उचित सफाई न केवलं दूषणं निवारयति तथा च उत्पादस्य गुणवत्तां सुनिश्चितं करोति अपितु बेल्टस्खलनस्य, उपकरणस्य च विकारस्य जोखिमं न्यूनीकरोति। सुसंगतं प्रभावी च सफाई-दिनचर्याम् अङ्गीकृत्य, कम्पनयः डाउनटाइम् न्यूनीकर्तुं, कार्यक्षमतां सुधारयितुम्, उद्योगस्वच्छता-मानकानां अनुपालनं च कर्तुं शक्नुवन्ति</p><p><br></p><p></p>
BSSBICE ਨਿ let ਜ਼ਲੈਟ